वांछित मन्त्र चुनें
आर्चिक को चुनें

हि꣣न्व꣢न्ति꣣ सू꣢र꣣मु꣡स्र꣢यः꣣ स्व꣡सारो जा꣣म꣢य꣣स्प꣡ति꣢म् । म꣣हा꣡मिन्दुं꣢꣯ मही꣣यु꣡वः꣢ ॥९०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् । महामिन्दुं महीयुवः ॥९०४॥

मन्त्र उच्चारण
पद पाठ

हि꣣न्व꣡न्ति꣢ । सू꣡र꣢꣯म् । उ꣡स्र꣢꣯यः । स्व꣡सा꣢꣯रः । जा꣣म꣡यः꣢ । प꣡ति꣢꣯म् । म꣣हा꣢म् । इ꣡न्दु꣢꣯म् । म꣣हीयु꣡वः꣢ ॥९०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 904 | (कौथोम) 3 » 1 » 5 » 1 | (रानायाणीय) 5 » 2 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा में परमात्मा का विषय कहते हैं।

पदार्थान्वयभाषाः -

(सूरम्) सूर्य को (उस्रयः) किरणें (हिन्वन्ति) प्राप्त होती हैं, (स्वसारः) विवाहित (जामयः) बहिनें (पतिम्) अपने पति को (हिन्वन्ति) प्राप्त होती हैं। इसी प्रकार (महीयुवः) पूजा के इच्छुक उपासक (महाम्) महान्, (इन्दुम्) रस से सराबोर करनेवाले उपास्य परमात्मा को (हिन्वन्ति) प्राप्त होते हैं ॥१॥ यहाँ अप्रस्तुत किरणों (उस्रा) और बहिनों (जामयः) का तथा प्रस्तुत पूजेच्छुक उपासकों (महीयुवः) का ‘हिन्वन्ति’ रूप एक क्रिया से योग होने के कारण दीपक अलङ्कार है। साथ ही ‘स्वसारः’ और जामयः’ दोनों पदों के बहिन वाचक होने के कारण पुनरुक्ति प्रतीत होने से तथा व्याख्यात प्रकार से उसका परिहार हो जाने से पुनरुक्तवदाभास अलङ्कार भी है। ‘सूर, सारो’ तथा ‘महा, मही’ में छेकानुप्रास है ॥१॥

भावार्थभाषाः -

जो लोग परमात्मा को पाने के लिए सर्वभाव से तत्पर होते हैं, वे अन्त में उसे पा ही लेते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(सूरम्) सूर्यम् (उस्रयः) रश्मयः (हिन्वन्ति) प्राप्नुवन्ति, (स्वसारः) सुष्ठु परत्र प्रक्षिप्ताः, विवाहित इत्यर्थः (जामयः) भगिन्यः (पतिम्) स्वीयं भर्तारम् (हिन्वन्ति) प्राप्नुवन्ति। तथैव (महीयुवः) पूजाकामाः उपासकाः (महाम्) महान्तम् (इन्दुम्) रसेन क्लेदकम् उपास्यं परमात्मानम् (हिन्वन्ति) प्राप्नुवन्ति ॥ [सुष्ठु अस्यते इति स्वसा सुपूर्वाद् असु क्षेपणे धातोः ‘सावसेर्ऋन्’ उ० २।९८ इति ऋन् प्रत्ययः। ‘जामये भगिन्यै। जामिरन्येऽस्यां जनयन्ति जामपत्यम्, जमतेर्वा स्याद् गतिकर्मणो निर्गमनप्राया भवति’। निरु० ३।६। महीयुवः, मही पूजा, मह पूजायाम्, कामयन्ते इति, क्यचि उ प्रत्ययः] ॥१॥ अत्राप्रस्तुतयोः उस्रिजाम्योः प्रस्तुतानां च महीयुवां ‘हिन्वन्ति’ इत्येकक्रियायोगाद् दीपकालङ्कारः किञ्च ‘स्वसारो जामयः’ इथ्युभयोर्भगिनीवाचकत्वात् पुरनरुक्तिप्रतीतेः व्याख्यातदिशा च तत्परिहारात् पुनरुक्तवदाभासोऽपि। ‘सूर, सारो’ ‘महा, मही’ इत्यत्र च छेकानुप्रासः ॥१॥

भावार्थभाषाः -

ये परमात्मानमाप्तुं सर्वात्मना तत्परा जायन्ते तेऽन्ततस्तमाप्नुवन्त्येव ॥१॥

टिप्पणी: १. ऋ० ९।६५।१।